B 139-9 Mahākālasaṃhitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 139/9
Title: Mahākālasaṃhitā
Dimensions: 45 x 9 cm x 62 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/191
Remarks:


Reel No. B 139-9 Inventory No. 32710

Title Mahākālasaṃhitā

Subject Śaiva Tantra

Language Sanskrit

Reference BSP 4.2 p 74

Manuscript Details

Script Newari

Material paper

State incomplete

Size 45.0 x 9.0 cm

Folios 62

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/191

Manuscript Features

Available folios  1–62.

Some lines of the text are missing at the end of fol. 40v and the beginning of fol. 41r.

Excerpts

Beginning

❖ oṁ namaḥ paradevatāyai ||

śrīgulu(!)bhyo namaḥ ||

śrīdevy uvāca ||

parāt para pareśāna śaśāṅkakṛtaśekhara ||

yogādhiyogin sarvvajña sarvvabhūtadayāpara ||

tvattaḥ śruta(!) mayā mantrāḥ sarvvāgamasugopitāḥ ||

vidhivat pūjanaṃ cāpi nyāsāvaraṇanukramaiḥ ||<ref name="ftn1">For nyāsāvaraṇānukramaiḥ; but the verse will be unmetrical.</ref>

tārā ca cchinnamastā ca tathā tripurasundarī |

bālā ca vagalā cāpi tripurā bhairavī tathā |

kālī dakṣiṇakālī ca kubjikā śavareśvarī |

aghorā rājamātaṅgī siddhilakṣmīr arundhatī |

aśvārūḍhā bhogavatī nityaklinnā ca kukkuṭī |

kaumārī cāpi vārāhī cāmuṇḍā canḍikāpi ca | (fol. 1v1–3)

End

satyaṃ satyaṃ punaḥ satyaṃ na deyā madirā mayi |

evaṃ prabodhya tān sarvvān sapady antarddadhe [ʼ]mbikā |

iti sarvvam aśeṣeṇa varṇṇitaṃ tava pārvvati |

adhunā devi kathaya kim anyat śrotum icchasi ||     || (fol. 62v3–4)

Colophon

iti mahākālasaṃhitāyāṃ prasannāvidhāne dviśatādhikaṣaṭṣaṣṭitamaḥ paṭalaḥ ||    ||

oṁ nama⟨ḥ⟩ś caṇḍikāyai |

oṁ namo devyai ||

namas tārāyai ||

rudraja[n]mane ||

ugrākāmakalākalyā viśeṣaḥ(!) śṛṇu pārvvati

mantre dhyāne viṣeṣo [ʼ]sti na yantre na ca pūja[ne] (fol. 62v4–5)

Microfilm Details

Reel No. B 139/9

Date of Filming 25-10-1971

Exposures 64

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 23-07-2008

Bibliography


<references/>